पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्री नीलकण्ठनमश्शिवायाष्टकम् ॥

 नमो नमः कारणकारणाय जगन्मयायाहित- पाशकाय । त्वत्पादपद्माश्रितरक्षकाय श्री नील- कण्ठाय नमश्शिवाय ॥ १

 ध्यायन्ति ये त्वां यतयः स्तुवन्ति हृदंबुजे दीप- समप्रकाशम् । नासाप्रविन्यस्तविलोचनाय श्री नील- कण्ठाय नमश्शिवाय ॥ २

 सर्गस्थितिध्वंसनकारणाय यमादियोगाष्टक- सिद्धिदाय । तपस्विनां शीघ्रफलप्रदाय श्री ... ॥ ३

 वेदादिरूपाय त्रिलोचनाय वेदान्तवेद्याय दिग- म्बराय । विभूतिशुभ्राय जटाधराय श्री ... ॥ ४

 उग्राय संसारभयापहाय ज्ञानप्रदायाशुसुख- प्रदाय । कालान्तकाय प्रळयानिलाय श्री ... ॥ ५

 विधातृरूपाय जगद्धिताय रमेशरूपाय सदा- शिवाय । अनन्तरूपाय चतुर्भुजाय श्री ... ॥ ६