पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९
गणेशमानसपूजा

रत्नैः सुवर्णेन कृतानि तानि
   गृहाण चत्वारि मया प्रकल्प्य |
सम्भूषय त्वं कटकानि नाथ
   चतुर्भुजेषु ह्यज विघ्नहारिन् ॥ २८
विचित्ररत्नैः खचितं सुवर्ण-
   सम्भूतकं गृह्य मया प्रदत्तम् ।
तमाङ्गुलीष्वङ्गुलीकं गणेश
   चित्तेन संशोभय तत्परेश ॥ २९
विचित्ररत्नैः खचितानि ढुण्ढे
   केयूरकाणि ह्यथ कल्पितानि ।
सुवर्णजानि प्रमथाधिनाथ
   गृहाण दत्तानि तु बाहुषु त्वम् ॥ ३०
प्रवालमुक्ताफलरत्नजैस्त्वं
   सुवर्णसूत्रैश्च गृहाण कण्ठे ।
चित्तेन दत्ता विविधाश्च माला
   उरूदरे शोभय विघ्नराज ॥ ३१