पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५४
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:


दाक्षायणीपतिदयार्द्रनिरीक्षणेन
साक्षादवैति परतत्वमिहैव धीरः ।
नस्नानदानजपहोमसुरार्चनादि
धर्मैरशेष निगमात्तनिरूपणैर्वा ॥ ४७
अवचनचिन्मुद्राभ्यामद्वैतं बोधमात्रमात्मानम् ।
ब्रूते तत्र च मानं पुस्तक भुजगाग्निभिर्महादेवः ॥
कटिघटित करटिकृत्तिः कामपि मुदांप्रदर्शयन् जटिल:
स्वालोकिनः कपाली हन्त मनोविलय मातनोत्येकः ।
श्रुतिमुखचन्द्रचकोरं नतजनदौरात्म्यदुर्गमकुठारम् ।
मुनिमानस सञ्चारं मनसा प्रणतोस्मिदेशिक मुदारम् ॥

इति श्रीमत्परमहंस परिव्राजकाचार्यवर्य
श्रीसदाशिव ब्रह्मेन्द्रविरचितं श्रीदक्षिणामूर्तिस्तोत्रम् ॥