पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५२
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:


जय कम्बुविलासश्री धिक्कारि वरकन्धर ।
जयमञ्जुलमञ्जीररञ्जित श्रीपदाम्बुज ॥
जय वैकुण्ठसम्पूज्य जयाकुण्ठमते हर ।
जय श्रीकण्ठसर्वज्ञ जय सर्वकळानिधे ॥
जयकोशातिदूरस्थ जयाकाश शिरोरुह । ।
जयपाशुपतध्येय जयपाश विमोचक ।
जयदेशिक देवेश जयशम्भो जगन्मय ।
जयशर्व शिवेशान जयशङ्कर शाश्वत ।।
जयोङ्कारैकसंसिद्ध जयकिङ्करवत्सल ।
जय पङ्कजजन्मादि भाविताङ्घ्रियुगाम्बुज ॥
जयभर्ग भवस्थाणो जयभस्मावकुण्ठन ।
जयस्तिमित गम्भीर जयनिस्तुलविक्रम ॥
जयास्तमितसर्वाश जयोदस्तारिमण्डल ।
जयमार्ताण्डसोमाग्नि लोचनत्रयमण्डित ॥
जयगण्डस्थलादर्श बिम्बितोद्भासिकुण्डल ।
जय पाषण्डजनतादण्डनैकपरायण ॥