पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५१
दक्षिणामूर्तिस्तोत्रम्

जय प्रणव माणिक्य पञ्जरान्तश्शुकाग्रणी: ।
जयसर्वकलावार्धि तुषार करमण्डल ॥ २३
जयाणिमादिभूतीनां शरण्या खिल पुण्यभूः ।
जय स्वभावभासैव विभासित जगत्त्रय ॥ २४
जय खादिधरित्र्यन्त जगज्जन्मादि कारण ।
जयाशेष जगज्जाल कलाकलनवर्जित । २५
जय मुक्तजनप्राप्य सत्यज्ञान सुखाकृते ।
जयदक्षाध्वरध्वंसिन् जय मोक्षफलप्रद ॥ २६
जय सूक्ष्मज्जगद्व्यापिन् जय साक्षिन् चिदात्मक ।
जय सर्व कुलाकल्प जयानल्प गुणार्णव ॥ २७
जयकन्दर्पलावण्य दर्पनिर्भेदनप्रभो ।
जयकर्पूरगौराङ्ग जयकर्म फलाश्रय ॥ २८
जयकञ्जदळोत्सेक भञ्जनोद्यतलोचन ।
जय पूर्णेन्दुसौन्दर्यगर्वनिर्वापणानन ॥ २९
जय हासश्रियोदस्त शरच्चन्द्र महाप्रभ ।
जयाधर विनिर्भिन्न बिम्बारुणिम विभ्रम ॥ ३०