पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४९
दक्षिणामूर्तिस्तोत्रम्

जयान्तेवासिनिकरैरावृतानन्दमन्धर ।
जय लीलाजितानङ्ग जय मङ्गळवैभव ॥ ७
जय तुङ्गपृथूरस्क जय सङ्गीतलोलुप ।
जय गङ्गाधरासङ्ग जय शृङ्गारशेखर ॥ ८
जयोत्सङ्गानुषङ्गार्य जयोत्तुङ्ग नगालय ।
जयापाङ्गैक निर्दग्ध त्रिपुरामरवल्लभ ॥ ९
जय पिङ्गजटाजूट घटितेन्दु करामर ।
जयजातुप्रपन्नार्ति प्रपाटनपटूत्तम ॥ १०
जय विद्योत्पलोल्लासि-निशाकर परावर।
जयाविद्यान्धतमसध्वंसनोद्भासिभास्कर ॥ ११
जय संसृतिकान्तारकुठारासुरसूदन ।
जय संसारसावित्र तापतापित पादप ॥ १२
जयदोषविषालीढ मृतसञ्जीवनौषध ।
जय कर्तव्यदावाग्नि दग्धान्तर सुधाम्बुधे ॥ १३
जयासूयार्णवामग्नजनतारणनाविक ।
जयाहताक्षि रोगाणा मतिलोक सुखाञ्जन ॥ १४