पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४५
दक्षिणामूर्तिनवरत्नमालिकास्तोत्रम्

 इन्दूत्तंसं काळिमकण्ठं शिखिनेत्रं सिन्दूरोष्ठं-
शुद्धतनुं बद्धफणीन्द्रम् । भाधीशाभाभासुरहासं भव-
मन्तश्शार्दूलत्वग्वाससमीशं वरिवस्ये ।। ६

 मुद्रा काचित् ज्ञानमयी यं मुनिशंसन्मोहध्वां-
तोत्कर्तनवैकर्तनिमूर्तेः । आर्ति भिन्द्यादाशयलग्ना-
मनिशं नो नैयग्रोधीं मूलभुवं चाधिशयाना ।। ७

 नीहारांभो हारसितैरावतगङ्गा पाटीराळी
भूतिसुधातधौवळक्षम्।सद्रुद्राक्षस्रग्धरमुद्राक्षमनक्षस्पं-
दं मन्दस्मेरमनादिं गुरुमन्तः ।। ८

 घोरापस्मृत्युत्कटपृष्ठे विनिविष्टो यस्यैकोङ्घ्रि स्तत्त्पृधु-
लोरु स्थितिरन्यः । वस्तुध्यानादुद्धृतनिष्पन्दशरीरं
शान्तं तेजस्तन्महिमानं समुपासे ॥ ९

 एतां मालां नवमणिरूपामादिगुरोर्भक्त्या नित्यं
पठति च यो जाड्यविमुक्तः । अष्टाचत्वारिंशति
साहस्रसमत्वं गत्वा तस्मिन् विलयमुपैत्येव स धन्यः॥

॥इति श्री नवनाथसिद्धकृत दक्षिणामूर्ति नवरत्नमालिकास्तोत्रम्॥