पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ दक्षिणामूर्तिनवरत्नमालिकास्तोत्रम् ॥

   तेजःकिंचित्काञ्चनटङ्कीकपिशाभान् बिभ्रद्बभ्रूतु-
द्भटकापर्दकलापान् । भस्मालेपस्मेरललाटं वटमूले
दृष्टं दुष्टापस्मृतिहारि स्मरहन्तृ ॥ १
   न्यग्रोधाधो धिक्कृतधाराधरधीर ग्रीवाभोगं भो-
गिकुलाकल्पमनल्पम् । मुग्धाकारं मुग्धनिशानाथ-
वतंसं मुग्धस्मेरं मोहविरामं विमृशामः ॥ २
   नासादत्तालोकनयानाध्यसरोरुट्किञ्जल्काळि -
पिङ्गाजटाजूटकवत्या। प्रौढापस्मारस्मयिताघस्मरशक्त्या
चित्रीभूतं चित्कळया मामकमन्तः ॥ ३
   विद्यारूपे वेदगिरामे कविमृग्ये नद्यामौळौ नर्तन-
शीलालकचूडे । आलीनं मे मानसमालीढमनोभू-
गाढाहङ्काराङ्कुरलालाटकृशानौ ॥ ४
   वैयाघ्रत्वक्चित्रपटीक्लृप्तकटीका टीकाकारज्ञान-
समुद्रानिगमोक्तेः । मुक्तेर्माता मूलमपारस्य महिम्न-
श्चिद्वैदग्ध्री कांचन चित्ते मम भाति ॥ ५