पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४२
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:


त्वमेव जगतस्साक्षी सृष्टिस्थित्यन्तकारणम् ।
मेकाररूपिणे ...॥ १६
दामेति धातृसृष्टेर्यत्कारणं कार्यमुच्यते ।
धाङ्काररूपिणे १७
प्रकृतेर्यत्परं ध्यात्वा तादात्म्यं याति वै मुनिः।
प्रकाररूपिणे ... ॥ १८
ज्ञानिनोयमुपास्यन्ति तत्वातीतं चिदात्मकम् ।
ज्ञाकाररूपिणे ...॥ १९
प्रज्ञा सजायते यस्य ध्याननामार्चनादिभिः
प्रकारपिणे ... ॥ २०
यस्यस्मरणमात्रेण नरो मुक्तस्सबन्धनात् ।
यकाररूपिणे ... ॥ २१
छवेर्यग्नेन्द्रियाण्यापुर्विषयेष्विह जाड्यताम् ।
उकाररूपिणे ...॥ २२