पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७
गणेशमानसपूजा


आचम्य विघ्नेश पुनस्तथैव
   चित्तेन दत्तं मुखमुत्तरीयम् ।
गृहाण भक्तप्रतिपालक त्वं
   नमो यथा नारक संयुतं तु ॥ २०
यज्ञोपवीतं त्रिगुणस्वरूपं
   सौवर्णमेवं ह्यहिनाथभूतम् ।
भावेन दत्तं गणनाथ तत्त्वं
   गृहाण भक्तोद्धृतिकारणाय ॥ २१
आचान्तमेवं मनसा प्रदत्तं
   कुरुष्व शुद्धेन जलेन ढुण्ढे ।
पुनश्च कौमण्डलकेन पाहि
   विश्वं प्रभो खेलकरं सदा ते ॥ २२
उद्यद्दिनेशाभमथो गृहाण
   सिन्दूरकं ते मनसा प्रदत्तम् ।
सर्वाङ्गसंलेपनमादराद्वै
   कुरुष्व हेरम्ब च तेन पूर्णम् ॥ २३