पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ बिल्वाष्टकम् ॥


त्रिदळं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधं ।
त्रिजन्मपापसंहारं एकबिल्वं शिवार्पितम् ॥ १
त्रिशाखैर्बिल्वपत्रैश्च अच्छिद्रैः कोमलैश्शुभैः ।
तव पूजां करिष्यामि एक ...॥ २
दर्शनं बिल्ववृक्षैश्च स्पर्शनं पापनाशनम् ।
अघोरपापसंहारं एक ...॥ ३
सालग्रामेषु विप्रेषु तटाके वनकूपयोः ।
यज्ञकोटिसहस्राणां एक ...॥ ४
दन्तिकोटिसहस्रेषु अश्वमेधशतानि च ।
कोटिकन्याप्रदानेन एक ...॥ ५
एकं च बिल्वपत्रैश्च कोटियज्ञफलं लभेत् ।
महादेवैश्च पूजार्थ एक ...॥ ६
काशीक्षेत्रे निवासं च कालभैरवदर्शनम् ।
गयाप्रयागमे दृष्ट्वा एक ...॥ ७