पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ शिवपञ्चाक्षरीस्तोत्रम् ॥


   ओङ्कारसञ्जातसमस्तवेदपुराणपुण्यागमपूजिताय ।
चोङ्काररूपप्रियदर्शनाय चोङ्काररूपाय नमश्शिवाय ॥ १
   नानाजराव्याधिविनाशनाय नाथायलोकाय जग-
द्धिताय । नानाकळज्ञाननिदर्शनाय तस्मै नकाराय ... ॥ २
  मात्सर्यदोषान्तकसम्भवाय मातुः पितुर्दुःखनिवा-
रणाय । महेश्वरीसूक्ष्मवराय नित्यं तस्मै मकाराय ... ॥ ३
शीलव्रतज्ञानदृढव्रताय शीलासुवर्णाय समुत्सुकाय ।
शीघ्राय नित्यं सुरसेविताय तस्मै शिकाराय ... ॥ ४
वामार्धविद्युत्प्रतिमप्रभाय वाचा मनःकर्मविमोचनाय।
वागीश्वरीसूक्ष्मवराय नित्यं तस्मै वकाराय ... ॥ ५
यक्षोरगेन्द्रादिसुरव्रताय यक्षाङ्गनाजन्मविलोचनाय ।
यक्षेषु लोकेषु जगद्धिताय तस्मै यकाराय ... ॥ ६
उत्फुल्लनीलोत्पललोचनायै कृशानुचन्द्रार्कविलोचनाय।
निरीश्वरायै निखिलेश्वराय नमविशवायै च नमश्शि-
                                   वाय ... ॥ ७
॥ इति शिवपञ्चाक्षरीस्तोत्रम् ॥