पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३६
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:


अस्तुपुरौवस्तु किमप्यर्धाङ्गे दारमुन्मिषन्निटलम् ॥ २४
जटिलाय मौळिभागे जलधरनीलायकन्धराभोगे।
धवळाय वपुषि निखिले धाम्नेस्स्यान्मानसे नमोवाकः॥ २५
अकरविराजत्सु मृगैरवृषतुरङ्गैः रमौळिधृतगङ्गैः।
अकृतमनोभवभङ्गैरलमन्यैर्जगतिदैवतंमन्यैः॥ २६
कस्मै वच्मि दशां मे कस्येदृग्घृदयमस्तिशक्तिर्वा ।
कस्य बलं चोद्धर्तुं क्लेशंत्वामन्तरा दयासिन्धो ॥ २७
याचेह्यनभिनवन्ते चन्द्रकळोत्तंस किञ्चिदपिवस्तु ।
मह्यंप्रदेहिभगवन् मदीयमेव स्वरूपमानन्दम् ॥ २८
भगवन्बालतयावा भक्त्यावा प्यापदाकुलत्तयावा ।
मोहाविष्टतया वा मास्तुचते मनसि यद्दुरुक्तं मे॥ २९
यदि विश्वाधिकताते यदि निगमागम पुराणयाथार्थ्यम्।
यदिवाभक्तेषुदयातदिहमहेशाशु पूर्णकामरस्याम् ॥ ३०
॥ इति शिवानन्दावधूतरचित शिवमानसिकपूजास्तोत्रम् ॥