पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

सुयक्षपङ्कस्थमथो गृहाण
   स्नानं परेशाधिपते ततश्च ।
कौमण्डलीसम्भवजं कुरुष्व
   विशुद्धमेवं परिकल्पितं तु ॥ १६
ततस्तु सूक्तैर्मनसा गणेशं
   सम्पूज्यदूर्वादिभिरल्पभावैः ।
अपारकैर्मण्डलभूतब्रह्म -
   णस्पत्यकैस्तं ह्यभिषेचयामि ॥ १७
ततः सुवस्त्रेण तु प्रोञ्छनं वै
   गृहाण चित्तेन मया सुकल्पितम् ।
ततो विशुद्धेन जलेन ढुण्ढे
   ह्याचान्तमेवं कुरु विघ्नराज ॥ १८
अग्नौ विशुद्धे तु गृहाण वस्त्रे
   ह्यनर्घ मौल्ये मनसा मया ते
दत्ते परिच्छाय निजात्मदेहं
   ताभ्यां मयूरेश जनांश्च पालय ॥ १९