पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२९
श्रीपार्वतीशकरावलम्बस्तोत्रम्

अन्धैर्युभिर्युवति काठिनवृत्तवक्षो
   जन्मद्वयार्पितहृदस्तरुणीरतस्य ।
तारुण्यके वयसि नाम मदांध दृष्टेः श्रीपा...॥ ६
वित्तार्जने विविधपापविचारयुक्त-
   स्याज्ञानबद्धहृदयस्य च दारपुत्रान् ।
पातुं धरासुरधन प्रतिलोभबन्देः श्रीपा... ॥ ७
दारा इमे मम सुताः पशवो मदीया
   धान्यं मदीयमिति गर्वितमानसस्य ।
दुर्वृत्तकृत्यर्निरतस्य दुरात्मकस्य श्रीपा...॥ ८
वृद्धे वयस्युत कफामय वातपित्त
   तृष्णादिभिश्च रुदतस्स्वकळत्रपुत्रान् ।
देह्यन्नमम्बरामिति प्रतिपावनस्य श्रीपा... ॥ ९
बाल्ये च कुर्दनरतस्य च यौवने तु
   स्त्रीलोलुपस्य गळितस्य जरांशभाजि।
चिन्तारतस्य च विदा परिहीणबुद्धेः श्रीपा...॥ १०
काले भृतेस्सुतकळत्रजनैरुदद्भि-
  र्हाहेति बन्धुनिवहै रतिदीनवाक्यैः ।