पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥श्रीपार्वतीशकरावलम्बस्तोत्रम् ॥

श्रीमच्चराचरजगत्परिपालनेश
   शम्भोशतानन गणत्रयकारणत्वम् ।
श्रीद क्षमासम सुशान्त सुरेन्द्रवन्द्य
   श्री पार्वतीश मम देहि करावलम्बम्...॥ १
नित्यानिवारित महाबलवत्सुरौघ
   सत्यस्वरूप सदयाप्रतिमस्वभाव ।
निर्विण्णबुद्धिरहित प्रथितोरुकीर्ते श्रीपा ... ॥ २
पाशाङ्कुशाभयकरप्रणताघनाश
   कौशल्यसञ्चरित विश्वविशालफाल ।
त्रैशूलशृङ्गजितराक्षसबृन्दशम्भो श्रीपा ... ॥ ३
सर्वाखुमूषकभुगादिषु पापजन्म
   स्वत्यन्तपापनिरतस्य च जन्मनो मे।
बाल्ये विशुद्धमतिहीनचकर्तिनश्च श्रीपा ...॥ ४
ज्ञानप्रदिग्ध चरणायुध सारमेयैः
   बालैर्विदग्धहृदयैश्च फलैश्च नाकम् ।
अज्ञानतश्चचलबालकचेष्टितस्य श्रीपा...॥ ५