पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४१८ बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


सुखवनितासख वसतिं कुरु सुमतिं शिवशङ्कर शिव-
शङ्कर हर मे हर दुरितम् ॥ ४
   जननाशन मृतिमोचन शिवपूजन निरतेरभितो-
कृशमितयेदृशमहमाहरमिवहम् । गजकच्छपजनित-
श्रममुरलीकुरसुमतिं शिवशङ्कर शिवशङ्कर हर मे
हर दुरितम् ॥ ५
   त्वयि तिष्ठति सकलस्थितिपरमात्मनि हृदये
वसुमार्गणकृपणेक्षण मनसा शिव विमुखम् । अकृ-
ताह्निकमनुपोषक भवताद्गिरिसुतया शिवशङ्कर शिव-
शङ्कर हर मे हर दुरितम् ॥ ६
   पितराविति नु कदाविति युतयोकृत हृदये शिव-
योः पदमभियाह्युरु पणसत्तव सुकृतेः । इति मे
शिव हृदयं भवदात्ततरयया शिवशङ्कर शिवशङ्कर
हर मे हर दुरितम् ॥ ७
   शरणागत भरणादृत करुणामृतजलधे शरणं तव
चरणं शिवभव संसृतिवसते । वर चिन्मय जगदा-