पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ शिवशङ्कराष्टकम् ॥


   अतिर्भाषण कटुभाषण यमकिङ्करपटलीकृतता-
डनपरिपीडनमरणागमसमये। उमया सह मम चेतसि
यमशासननिवसं शिवशङ्कर शिव शङ्कर हर मे
हर दुरितम् ॥ १
   असदिन्द्रियविषयोदयसुखसास्कृतसुकृतेः पर
दूषण परितोषण कृतपातकविकृतेः । परमालय परि-
पालय परितापन मिति मां शिवशङ्कर शिवशङ्कर
हर मे हर दुरितम् ॥ २
  विषयाभिध बडिशायुध पिशितायुतसुभगं मसि-
कायुतमतिसन्ततिमरुभूमिषु निरतम् । मृड मामव
सुगतेरव शिवया सह कृपया शिवशङ्कर शिवशङ्कर
हर मे हर दुरितम् ॥ ३
   दयितामव दुहितामव जननीमव जनकं मम
कल्पितमतिसन्तति मरुभूमिषु निरतम् । जनिता-