पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

कर्पूरतैलादिसुवासितं तु
   सुकल्पितं तोयमथो गृहाण ।
आचम्य तेनैव-गजानन त्वं
   कृपाकटाक्षेण विलोकयाशु ॥ ८
प्रवालमुक्ताफलहाटकाद्यैः
   सुसंस्कृतं ह्यन्तरभावकेन ।
अनर्घ्यमर्घ्यं सफलं कुरुष्व
   मया प्रदत्तं गणराज ढुण्ढे ॥ ९
सौगन्ध्ययुक्तं मधुपर्कमाद्यं
   सङ्कल्पितं भावयुतं गृहाण ।
पुनस्तथाचम्य विनायकं त्वं
   भक्तांश्च भक्तेश सुरक्षयाशु ॥ १०
सुवासितं चम्पकजातिकाद्यै -
   स्तैलं मया कल्पितमेव ढुण्ढे ।
गृहाण तेन ग्रविमर्दयामि
   सर्वाङ्गमेवं तव सेवनाय ॥ ११