पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ अर्धनारीश्वराष्टोत्तरशतनामस्तोत्रम् ॥



चामुण्डीकाम्बा श्रीकण्ठः पार्वती परमेश्वरः ।
महाराज्ञी महादेवस्सदाराध्या सदाशिवः ॥ १
शिवार्धाङ्गी शिवार्धाङ्गो भैरवी कालभैरवः ।
शक्तित्रितयरूपाढ्या मूर्तित्रितयरूपवान् ॥ २
कामकोटिसुपीठस्था काशीक्षेत्रसमाश्रयः ।
दाक्षायणी दक्षवैरी शूलिनी शूलधारकः ॥ ३
ह्रीङ्कारपञ्जरशुकी हरिशङ्कररूपवान् ।
श्रीमद्गणेशजननी षडानन सुजन्मभूः ॥ ४
पञ्चप्रेतासनारूढा पञ्चब्रह्मस्वरूपभृत् ।
चण्डमुण्डशिरश्छेत्री जलन्धरशिरोहर:॥ ५
सिह्मवाहा वृषारूढश्यमाभा स्फटिकप्रभः ।
महिषासुरसंहर्त्री गजासुरविमर्दनः ।। ६
महाबलाऽचलावासा महाकैलासवासभूः ।
भद्रीकाळी वीरभद्रो मीनाक्षी सुन्दरेश्वरः ॥ ७