पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ताण्डवाष्टकम् ४०३


   इति स्तवममुं भुजगपुङ्गवकृतं प्रतिदिनं पठति यः
कृतमुखस्सदा प्रभुपद द्वितय दर्शनपदं सुलळितं चरण
शृङ्गरहितम् । सरः प्रभवसम्भवं हरित्पति हरिप्रमुख-
दिव्यनुत शङ्करपदं स गच्छति परं नतु जनुर्जलनिधिं
परमदुःखजनकं दुरितदम् ॥

॥ इति श्रीपतञ्जलिकृतं तांडवाष्टकम् ॥ १०