पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ शिवस्तुतिः॥



   नमोस्तु ते भैरव भीममूर्ते त्रैलोक्यगोप्त्रे शितशूल-
पाणे । कपालपाणे भुजगेशहार त्रिनेत्र मां पाहि
विपन्नबुद्धिंं॥ १
   जयस्व सर्वेश्वर विश्वमूर्ते सुरासुरैर्वन्दितपादपीठ।
त्रैलोक्यमातर्गुरवे वृषाङ्कभीतश्शरण्यंशरणागतोस्मि ॥ २
   त्वं नाथ देवाश्शिवमीरयन्ति सिद्धा हरं स्थाणु-
ममर्षिताश्च । भीमं च यक्षा मनुजा महेश्वरं भूतानि
भूताधिपमुञ्चरन्ति ॥ ३
   निशाचरास्तूगस्त्रिपाचरन्ति भवेति पुण्याः पितरो
नमस्ते । दासोस्मि तुभ्यं हर पाहि मह्यं पापक्षयं मे
कुरु लोकनाथ ॥ ४
   भवांस्त्रिदेवस्त्रियुगस्त्रिधर्मा त्रिपुष्करश्चासि विभो
त्रिनेत्र । त्रयारुणिस्त्वं श्रुतिरव्ययात्मा पुनीहि मां
त्वां शरणं गतोऽस्मि ॥ ५