पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९१
सूर्याष्टकम्

उदितवति त्वयि विकसतिः
मुकुलीयति समस्तमस्तमितबिम्बे
नह्यन्यस्मिन्दिनकरसकलं कमलायते भुवनम् ॥ ८
जयति रविरुदयसमये बालातपः कनकसन्निभो यस्य।
कुसुमाञ्जलिरिव जलधौ तरन्ति रथसप्तयः सप्त ॥ ९
आर्याः साम्बपुरे सप्त आकाशात्पतिता भुवि ।
यस्य कण्ठे गृहे वापि न स लक्ष्म्या वियुज्यते ॥ १०
आर्याः सप्त सदा यस्तु सप्तम्यां सप्तधा जपेत् ।
तस्य गेहं च देहं च पद्मा सत्यं न मुञ्चति ॥ ११
निधिरेष दरिद्राणां रोगिणां परमौषधम् ।
सिद्धिः सकलकार्याणां गाथेयं संस्मृता खेः॥१२
॥ इति श्रीयाज्ञवल्क्यविरचितं सूर्यास्तोत्रं सम्पूर्णम् ॥