पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६७
वटुकभैरवसहस्रनामस्तोत्रम्

राजानं वशयेत्सद्यो देवानपि शमं नयेत् ॥ १३३
किमपरं फलं प्राप्य स्तवराजस्य कथ्यते ।
यद्यन्मनसि सङ्कल्पस्स्तवमेतदुदीरितम् ॥ १३४
तत्तत्प्राप्नोति देवेश वटुकस्य प्रसादतः ।
आपदां हि विनाशाय कारणं कान्तदुर्लभम् ॥ १३५
देवासुररणे घोरे देवानामुपकारकम् ।
प्रकाशितं मया नाथ तन्त्रे भैरवदीपके ॥ १३६
अपुत्त्रो लभते पुत्त्रान् षण्मासे च निरन्तरम् ।
पठित्वा पाठयित्वाऽपि स्तवराजमुनुत्तमम् ॥ १३७
दरिद्रो लभते लक्ष्मीमायुःप्राप्तिमतिश्चिरम् ।
कन्यार्थी लभते कन्यां सर्वरूपसमन्विताम् ॥ १३८
प्रदोषे बलिदाने च वशयेदखिलं जगत् ।
वटे वा बिल्वमूले का रम्भायां विपिने वने ॥ १३९
जपेत्सततमालक्ष्य मन्त्रराजस्य सिद्धये ।
वर्णलक्षं जपेद्वापि दिङ्मात्रं हि प्रदर्शितम् ॥ १४०
पूजयेत्तु तिलैर्माषैर्दुग्धैर्मासैर्झवैस्तथा ।