पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७८
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

लक्ष्मणो लक्षसम्भर्ता लक्ष्यसंख्यो मन:प्रियः॥ १०९
विभावसुर्नवेशानो नायको नगरप्रियः ।
नरकान्तिर्नलोत्साहो नरदेवोनलाकृतिः ॥ ११०
नरपतिर्नरेशानो नारायणो नरेश्वरः ।
अनिलो मारुतो मासो मांसैकरससेवितः ॥ १११
मरीचिरमरेशानो मागधो मगधप्रभुः ।
सुन्दरीसेवको द्वारी द्वारदेशनिवासिनः ॥ ११२
देवकोगर्भसञ्जातो देवकीसेवकी कुहुः।
बृहस्पतिः कविः शुक्रः शारदासाधनप्रियः॥ ११३
शारदासाधकप्राणः शारदासेवकोत्सुकः।
शारदासाधकश्रेष्ठो मधुपानसदारतिः ॥ ११४
मोदकादानसम्प्रीतो मोदकामोदमोदितः।
आमोदानन्दनो नन्दो नन्दिकेशो महेश्वरः ॥ ११५
नन्दिप्रियो नदीनाथो नदीतीरतरुस्तथा ।
तपनस्तापनस्तप्ता तापहा तापकारकः ॥ ११६
पतङ्गगोमुखो गौरगोपालो गोपवर्धन: ।