पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७५
वटुकभैरवसहस्रनामस्तोत्रम्

क्षमानाथ: क्षमाधारः क्षमाधारी क्षमाधरः॥ ८५
क्षेमक्षीणरुजाक्षुद्रः क्षुद्रपालविशारदः ।
क्षुद्रासनः क्षणाकारः क्षीरपानकतत्परः ॥ ८६
क्षीरशायी क्षणेशानः क्षेणीभृत् क्षणदोत्सवः।
क्षेमङ्करक्षमाळुब्धः क्षमाहृदयमण्डनः ।। ८७
नीलाद्रिरुचिरावेशः नीलोपचितसन्निभः ।
नीलमणिप्रभारम्यो नीलभूषणभूषितः ।। ८८
नीलवर्णो नीलभ्रुवो मुण्डमालाविभूषितः ।
मुण्डस्थो मुण्डसन्तुष्टो मुण्डमालाधरो नयः ॥ ८९
दिग्वासा विदिताकारो दिगम्बरवरप्रदः ।
दिगम्बरीश आनन्दी दिग्बन्ध प्रियनन्दनः ॥ ९०
पिङ्गलैकजटो हृष्टो डमरूवादनप्रियः।
श्रेणीकरः श्रेणाशायः खड्गधृक् खङ्गपालकः ।। ९१
शूलहस्तो मतङ्गाभो मातङ्गोत्सवसुन्दरः ।
अभयङ्कर ऊर्वङ्को लङ्कापतिर्विनायकः ।। ९२
नगेशयो नगेशानो नागमण्डलमण्डितः ।