पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७२
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

सनीशः शशिनाथः सतीसेव्यः सतीरतः ॥ ६१
सतीप्राणः सतीनाथस्सतीसेव्यः सतीश्वरः।
सिद्धराजः सतीतुष्टः सचिवः सव्यवाहनः ॥ ६२
सतीनायकसन्तुष्टः सव्यसाची समन्तकः ।
सचितः सर्वसन्तोषो सर्वाराधनसिद्धिदः ॥ ६३
सर्वाराध्यः शचीवाच्यः सतीपतिः सुसेवितः ।
सागर: सगरः सार्धं समुद्रप्रियदर्शनः ॥ ६४
समुद्रेशः परो नाथ: सरसीरुहलोचनः ।
सरसीजलदाकार: सरसीजलदार्चितः ॥ ६५
सामुद्रिकः समुद्रात्मा सेव्यमानः सुरेश्वरः ।
सुरसेव्यः सुरेशानः सुरनाथस्सुरेश्वरः ॥ ६६
सुराध्यक्षः सुराराध्यः सुरबृन्दविशारदः ।
सुरश्रेष्ठः सुराप्राणः सुरसिन्धुनिवासिनः ।। ६७
सुधाप्रियः सुधाधीशः सुधासाध्यः सुधापतिः ।
सुधानाथः सुधाभूतः सुधासागरसेवितः ॥ ६८
हाटको हीरको हन्ता हाटको रुचिरप्रभः ।