पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७०
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

मन्त्रिणो मन्त्रदो मुग्धो मोक्षदो मोक्षवल्लभः ॥ ४५
मल्लो मल्लपियो मन्त्रो मेलको मेलनप्रभः
मल्लिकागन्धरमणो मालतीकुसुमप्रभः ॥ ४६
मालतीशो मघाधीशो माघमूर्तिर्मघेश्वरः ।
मूलाभो मूलहा मूलो मूलदो मूलसम्भवः ॥ ४७
माणिक्यरोचिः सम्मुग्धो मणिकूटो मणिप्रियः।
मुकुन्दो मदनो मन्दो मदवन्द्यो मनुप्रभुः ॥ ४८
मनसस्थो मेनकाधीशो मेनकाप्रियदर्शनः ।
यमोऽपि यामलो येता यादवो यदुनायकः ॥ ४९
याचको यज्ञको यज्ञो यज्ञेशो यज्ञवर्धनः ।
रमापती रमाधीशो रमेशो रामवल्लभः ॥ ५०
रमापती रमानाथो रमाकान्तो रमेश्वरः।
रेवतीरमणो रामो रामेशो रामनन्दनः ॥ ५१
रम्यमूर्ती रतीशानो राकाया नायको रविः ।
लक्ष्मीघरों ललज्जिह्वो लक्ष्मीबीजजपे रतः ॥ ५२
लम्पटो लम्बराजेशो लम्बदेशो लकारभूः ।