पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६८
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

नारदो नरदो नेता नतिपूज्यो नतिप्रभुः ॥ २९
नतिलभ्यो नतीशानो नतिलघ्वो नतीश्वरः।
पाण्डवः पार्थसम्पूज्यः पाथोदः प्रणतः पृथुः॥ ३०
पुराणः प्राणदो पान्थो पाञ्चाली पावकप्रभुः ।
पृथिवीशः पृथासूनुः पृथिवीभृत्यकेश्वरः ॥ ३१
पूर्वशूरपतिः श्रेयान् प्रीतिदः प्रीतिवर्धनः ।
पार्वतीशः परेशानः पार्वतीहृदयप्रियः ॥ ३२
पार्वतीरमणः पूतः पवित्रः पापनाशनः ।
पात्रोपात्रालिसन्तुष्टः परितुष्टः पुमान्प्रियः ॥ ३३
पर्वेशः पर्वताधीशः पर्वतो नायकात्मजः ।
फाल्गुनः फल्गुनो नाथः फणेशः फणिरक्षकः ॥ ३४
फणीपतिः फणीशानः फणाळिन्दः फणाकृतिः।
बलभद्रो बली बालो बलधीर्बलवर्धनः ।। ३५
बलप्राणो बलाधीशो बलिदानप्रियङ्करः।
बलिराजो बलिप्राणो बलिनाथो बलिप्रभुः॥ ३६
बली बलश्च बालेशो बालकः प्रियदर्शनः ।