पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६७
वटुकभैरवसहस्रनामस्तोत्रम्

दरो दामोदरो दम्भो दाडिमीकुसुमप्रियः ॥ २१
दारिध्र्यहादिमी दिव्यो दिव्यदेहो दिवप्रभः ।
दीक्षाकारो दिवानाथो दिवसेशो दिवाकरः ॥ २२
दीर्घशान्तिर्दलज्योतिर्दलेशो दलसुन्दरः ।
दलप्रियो दलाभाशो दलश्रेष्ठो दलप्रभुः ॥ २३
दलकान्तिर्दलाकारो दलसेव्यो दलार्चितः ।
दीर्घबाहुलश्रेष्ठो दहलूथ्वदलाकृतिः ॥ २४
दानवेशो दयासिन्धुर्दयालुर्दीनवल्लभः ।
धनेशो धनदो धर्मो धनराजो धनप्रियः ।। २५
धनप्रदो धनाध्यक्षो धनमान्यो धनञ्जयः।
धीवरो धातुको धाता धूम्रो धूमच्छविवर्धनः ॥२६
धनिष्ठो धनलच्छत्री धनकाम्यो धनेश्वरः।
धीरे धीरतरो धेनुर्धारेशो धरणीप्रभुः ।। २७
धरानाथो धराधीशो धरणीनायको धरः ।
धराकान्तो धरापालो धरणीभृद्धराप्रियः ॥ २८
धराधारो धराधृष्णो धृतराष्ट्रो धनीश्वरः ।