पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६६
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

छिन्नाभश्छिन्नसन्तापछर्दिराच्छर्दनन्दनः ॥ १३
जनो जिष्णुर्जटीशानो जनार्दनो जनेश्वरः ।
जनौको जनसन्तोषो जनजाड्य विनाशनः ।। १४
जनप्रस्थो जनाराध्यो जनाध्यक्षो जनप्रियः ।
जीवहा जीवदो जन्तुर्जीवनाथो जनेश्वरः ॥ १५
जयदो जित्वरो जिष्णुर्जयश्रीः जयवर्धनः ।
जयाभूमिर्जयाकारो जयहेतुर्जयेश्वरः ।। १६
झङ्कारहृदवान्तात्मा झङ्कारहेतुरात्मभूः ।
ज्ञभेश्वरी हरिर्भर्ता विभर्ता भृत्यकेश्वरः ।। १७
ठीकारहृदयोआत्म ठङ्केशाष्टकनायकः ।
ठकारभूष्ठरन्ध्रेशाष्टिरीशाष्टकुरपतिः ।। १८
डुडीडक्काप्रियः पान्थो डुण्ढिराजो निरन्तकः।
ताम्रस्तमीश्वरस्रेता तीर्थजातस्तडित्प्रभुः ॥ १९
ऋक्षरः ऋक्षकस्तम्भस्तार्क्ष्यकस्तम्भदेश्वरः।
स्थलजः स्थावरस्थाता स्थिरबुद्धिः स्थितेन्द्रियः ॥ २०
स्थिरज्ञातिः स्थिरप्रीतिः स्थिरस्थितिः स्थिराशयः।