पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६५
वटुकभैरवसहस्रनामस्तोत्रम्

बलिप्रियः सुरश्रेष्ठः कनिष्ठः कनिष्ठशिशुः ॥ ५
महाबलो महातेजा वित्तजित् ध्युतिवर्धनः ।
तेजस्वी वीर्यवान्वृद्धो विवृद्धो भूतनायकः ॥ ६
काल: कपालकामादिविकारः काममर्दनः।
कामिकारमणः कामी नायकः कालिकाप्रियः॥ ७
कालीशः कामिनीकान्तः कालिकानन्दवर्धनः।
कालिकाहृदयज्ञानी कालिकातनयो नयः ।। ८
खगेशः खेचरः खेटो विशिष्टः खेटकप्रियः।
कुमारः क्रोधनः कालीप्रियः पर्वतरक्षकः॥ ९
गणेज्यो गणनो गूढो गूढाशयो गणेश्वरः ।
गणनाथो गणश्रेष्ठो गणमुख्यो गणप्रियः॥ १०
घोरनाथो घनश्यामो घनमूर्तिर्घनात्मकः ।
घोरनाशो घनेशानो धनपतिर्धनात्मकः ।। ११
चम्पकाभाश्चिरञ्जीवो चारुवेषश्चराचरः।
अन्त्योऽचिन्त्यगणो धीमान् सुचित्तस्थश्चितीश्वरः ।। १२
छत्री छत्रपतिश्छत्रछिन्ननासामनः प्रियः।