पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्रीवटुकभैरवसहस्रनामस्तोत्रम् ॥

    देव्युवाच-
देवेश भक्तिसुलभ देवनायकवन्दित ।
भक्तानां काम्यसिद्ध्यर्थं निदानं ब्रूहि तत्वतः ॥ १
विनैव न्यासजालेन पूजनेन विना भवेत् ।
विनाऽपि कायक्लेशेन विना जप्येन चेश्वर ॥ २
    श्रीमहादेव उवाच-
   अस्य श्रीवटुकभैरवसहस्रनाममालामन्त्रस्य ब्रह्मा-
नन्दभैरवऋषिः अनुष्टुप्छन्दः वटुकभैरवो देवता ।
वं बीजं ह्रीं शक्तिः अभीष्टफलसिद्ध्यर्थे जपे विनि-
योगः॥
वटुकः कामदो नाथो नाथप्रियः प्रभाकरः।
भैरवो भीतिहा दर्पः कन्दर्पो मीनकेतनः ॥ ३
रद्रो वटुर्विभूतीशो भूतनाथः प्रजापतिः ।
दयालुः क्रूर ईशानो जनीशो लोकवल्लभः ॥ ४
देवो दैत्येश्वरो वीरो वीरवन्धो दिवाकरः ।