पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ विश्वेश्वराष्टकम् ॥ ३६२


गङ्गातरङ्गकमनीयजटाकलापं
     गौरनिरन्तरविभूषितवामभागम् ।
नारायणप्रिय मनङ्गमदापहारं
     वाराणसीपुरपतिं भज विश्वनाथम् ॥ १
वाचामगोचरममेयगुणखरूपं
     वागीशविष्णुसुरसेक्तिपादपीठम् ।
वामेन विग्रहभरेण कळत्रवन्तं वाराणसी ...॥ २
रागादिदोषरहितं सुगुणानुरागं
     वैराग्यशान्तिनिलयं गिरिजासहायम् ।
माधुर्यधैर्यनिलयं गरळाभिरामं वाराणसी ...॥ ३
तेजोमयं सकलनिष्कळमद्वितीय-
    मानन्दकन्दमपराजितमप्रमेयम् ।
नानात्मकं सगुणनिर्गुणमादिदेवं वाराणसी...॥ ४
भूताधिपं भुजगपुङ्गवभूषिताङ्गं