पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५९
सुवर्णमालास्तुतिः


तव मन्वतिसञ्जपतः सद्य-
स्तरति नरोहि भवाब्धिं भो । साम्ब ...॥
धूत्कारस्तस्य मुखे भूयात्ते
नामनास्ति यस्य विभो । साम्ब... ॥३२
दयनीयश्च दयालुः कोऽस्ति
मदन्यस्त्वदन्य इह वद भो । साम्ब
धर्मस्थापनदक्षत्र्यक्षगुरो
दक्षयज्ञशिक्षक भो । साम्ब ...॥ ३४
ननुवाडितोऽसि धनुषा
लुब्धधिया त्वं पुरा नरेण विभो । साम्ब..
परिमातुं तव मूर्तिं नाल-
मजस्तत्परात्परोऽसि विभो । साम्ब ...॥
फलमिह नृतया जनुषस्त्व-
त्पदसेवासनातनेश विभो । साम्ब...॥
बलमारोग्यं चायुस्त्वद्गुण-
रुचितां चिरं प्रदेहि विभो । साम्ब ...