पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५८
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:


जयकैलासनिवास प्रमथ-
गणाधीश भूसुरार्चित भो । साम्ब ..॥
झणुतक इङ्किणु झणुत-
त्किटतकशब्दैनटसिमहानट भो । साम्ब..
ज्ञानं विक्षेपादिरहितं कुरु मे
 गुरुरुत्वमेव विभो । साम्ब ...॥ २५
टक्कारस्तव धनुषो दलयति
  हृदयं द्विषसशनिरिव भो । साम्ब ...॥
टाकृतिरिव तवमायाबहि
रन्तः शून्यरूपिणी खलु भो । साम्ब ...॥
डम्बस्मम्बुरुहामपि दलय-
त्यनघं त्वदङ्घ्रियुगलं भो । साम्ब । ... ॥
ढक्काक्षसूत्र शूलद्रुहिण-
   करोटीसमुल्लसत्कर भो । साम्ब...२९
णाकारगर्भिणी चेच्छुभदा ते
  शरगतिर्नृणामिह भो । साम्ब....॥ ३०