पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५०
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

करोषि प्रत्यूषे निशि दिवसमध्येऽपि च पुमा-
न्प्रयाति श्रीमृत्युञ्जय पदमनेकाद्भुतपदम् ॥ ४५
प्रातर्लिङ्गमुमापतेरहरहः सन्दर्शनात्स्वर्गदं
मध्याह्ने हयमेधतुल्यफलदं सायन्तने मोक्षदं ।
भानोरस्तमये प्रदोषसमये पञ्चाक्षराराधनं
तत्कालत्रयतुल्यमिष्टफलदं सद्योऽनवद्यं दृढम् ॥ ४६

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य


श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ


॥ मृत्युञ्जयमानसिकपूजास्तोत्रं सम्पूर्णम् ॥