पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४६
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

कदलीफलसम्मिश्रं भुज्यतां मृत्युसंहर ॥
केवलमतिमाधुर्यं दुग्धैः स्निग्धैश्च शर्करामिलितः
एलामरीचिमिलितं मृत्युञ्जय देव भुङ्श्व परमान्नम् ॥
रम्भाचूतकपित्थकण्टकफलैर्द्राक्षारसखादुम-
त्खर्जूरैमधुरेक्षुखण्डशकलैः सन्नारिकेलाम्बुभिः ।
कर्पूरेण सुवासितैगुडजलैर्माधुर्ययुक्तैर्विभो
श्रीमृत्युञ्जय पूरय त्रिभुवनाधारं विशालोदरम् ॥ २८
मनोज्ञरम्भावनखण्डखण्डिता-
 न्रुचिप्रदान् सर्षपजीरकांश्च ।
ससौरभान् सैन्धवसेवितांश्च
गृहाण मृत्युञ्जय लोकवन्द्य ॥ २९
हिङ्गूजीरकसहितं विमलामलकं कपित्थमतिमधुरम् ।
बिसखण्डॉंलवणयुतान्मृत्युञ्जय तेऽर्पयामि
जगदीश ॥३०
एलाशुण्ठीसहितं दध्यन्नं चारुहेमपात्रस्थम् ।
अमृतप्रतिनिधिमाढ्यं मृत्युञ्जय भुज्यतां त्रिलोकेश।।