पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४५
मृत्युञ्जयमानसिकपूजास्तोत्रम्


कर्पूरचूर्णं कपिलाज्यपूतं दास्यामि कालेयसमन्वितैश्चा
समुद्भवं पावनगन्धधूपितं मृत्युञ्जयाङ्गं
परिकल्पयामि।। २१
वर्तित्रयोपेतमखण्डदीप्तया तमोहरं बाह्यमथान्तरं च ।
साज्यं समस्तामरवर्गहृद्यं सुरेश मृत्युञ्जय वंशदीपम् ॥
राजान्नं मधुरान्वितं च मृदुलं माणिक्यपात्रे स्थितं
हिङ्गूजीरकसन्मरीचिमिलितैः शाकैरनेकैः शुभैः।
शाकं सम्यगपूपसूपसहितं सद्योघृतेनाप्लुतं
श्रीमृत्युञ्जय पार्वतीप्रिय विभो सापोशनंभुज्यताम् ॥
कूश्माण्डवार्ताकपटोलिकानां
फलानि रम्याणि च कारवल्या।
सुपाकयुक्तानि ससौरमाणि श्रीकण्ठ मृत्युञ्जय
भक्षयेश ॥ २४
शीतलं मधुरं स्वच्छं पावनं वासितं लघु ।
मध्ये स्वीकुरु पानीयं शिव मृत्युञ्जय प्रभो ॥ २५
शर्करामिलितं स्निग्धं दुग्धान्नं गोघृतान्वितम् ।