पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४२
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

कर्पूरपाटीरसुवासितैर्जलै-
राधत्स्व मृत्युञ्जयपाद्यमुत्तमम् ॥४
सुगन्धपुष्पप्रकरैः सुवासितै-
र्वियन्नदीशीतलवारिभिः शुभैः।
त्रिलोकनाथार्तिहरार्ध्यमादरा.
द्गृहाण मृत्युञ्जय सर्ववन्दित ॥५
हिमाम्बुवासितैस्तोयैः शीतलैरतिपावनैः
मृत्युञ्जय महादेव शुद्धाचमनमाचर ॥६
गुडदधिसहितं मधुप्रकीर्णं
सुघृतसमन्वित धेनुदुग्धयुक्तम् ।
शुभकर मधुपर्कमाहर त्वं
त्रिनयन मृत्युहर त्रिलोकवन्द्य ॥७
पश्चास्त्रशान्तपश्चास्य पञ्चपातकसंहर ।
पञ्चामृतस्नानमिदं कुरु मृत्युञ्जय प्रभो ॥८
जगत्तूयोख्यात समस्ततीर्थ-
समाहृतैः कल्मषहारिभिश्च।