पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३९
श्रीदक्षिणामूर्तिचतुर्विंशतिवर्णमालास्तोत्रम्

सर्वाराध्यं सर्वगमानन्दपयोधिं तं ... ॥१५
मेधावी स्यादिंदुवतंसं धृतवीणं
कर्पूराभं पुस्तकहस्तं कमलाक्षम् ।
चित्ते ध्यायन्यस्य वपुर्द्रादड्निमिषार्धं तं ...॥१६
धान्नां धाम प्रौढरुचीनां परमं
यत्सूर्यादीनां यस्य स हेतुर्जगदादेः ।
एतावन्ये यस्य स सर्वेश्वरमीड्यं तं ...॥१७
प्रत्याहारप्राणनिरोधादिसमर्थै -
भक्तैर्दान्तैरसंयतचित्तैर्यतमानैः ।
स्वात्मत्वेन ज्ञायत एव त्वरया यस्तं ... ॥१८
ज्ञांशीभूतान्प्राणिन एतान्फलदाता
चित्तान्तस्थः प्रेरयति स्वे सकलेऽपि ।
कृत्ये देवः प्राक्तनकर्मानुसरत्सन् तं ...॥ १९
प्रज्ञामात्रं प्रापितसंविन्निजभक्तं
प्राणाक्षादेः प्रेरयितारं प्रणवार्थम् ।
प्राहुः प्राज्ञा यं विदितानुभवतत्वास्तं ...॥२०