पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३८
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

णानेत्येवं यन्मनुमध्यस्थितवर्णं-
भक्ताः काले वर्णगृहीतेः प्रजपन्तः ।
मोदंते सम्प्राप्तसमस्तश्रुतितन्त्रास्तं... ॥ १०
मूर्तिच्छायानिर्जितमन्दाकिनिकुन्द.
प्रालेयाम्भोराशिसुधाभूतिसुरेभा ।
यस्याभ्रामा हासविधौ दक्षशिरोधिस्तं ... ॥११
तप्तवर्णच्छायजटाजूटकटाह प्रोद्य-
द्वीचीवल्लिविराजन्सुरसिन्धुम् ।
नित्यं सूक्ष्मं नित्यनिरस्ताखिलदोषं तं... ... ॥१२
येन ज्ञातेनैव समस्तं विदितं
स्याद्यस्मादन्यद्वस्तु जगत्यां शशशृङ्गम् ।
यं प्राप्तानां नास्ति परं प्राप्यमनादिं तं ... ॥१३
मत्तो मारो यस्य ललाटाक्षिभवाग्नि-
स्फूर्जत्कीलप्रोषितभस्मीकृतदेहः
तद्भस्मासीद्यस्य सुजातः पटवासस्तं ...॥१४
सम्भोराशौ संसृतिरूपे लुठतां
तत्पारं गन्तुं यत्पदभक्तिर्दृढनौका ... ॥१५