पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीदक्षिणामूर्तिचतुर्विंशतिवर्णमालास्तोत्रम् ।।

ओमित्येतदस्य बुधैर्नाम गृहीतं
यद्भास्त्रेदं भाति समस्तं वियदादि ।
यस्याज्ञातः स्वस्वपदस्था विधिमुख्या-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १
नम्राङ्गानां भक्तिमतां यः पुरुषार्थं
दत्ते क्षिप्रं हन्ति च तत्सर्वविपत्तीः।
पादाम्भोजास्तनितापस्मृतिमीशं तं... ॥ २
मोहध्वंत्यै वैणिकवैयासिकमुख्या-
त्संविन्मुद्रापुखकवीणाक्षगुणान्यम् ।
हस्ताम्भोजैर्बिभ्रतमाराधितवंतस्तं... ॥ ३
भद्रारूढं भद्रदमाराधयितॄणां
भक्तिश्रद्धापूर्वकमीशं प्रणमन्ति ।
आदित्या यं वाञ्चितसिध्यै करुणाब्धितं... ॥ ४