पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३३३
दक्षिणामूर्त्यष्टकम्


प्रागस्वाप्समिति प्रबोधसमये
यः प्रत्यभिज्ञायते तस्मै ...॥ ७
बाल्यादिष्वपि जामदादिषु
तथा सर्वास्खवस्थास्वपि
व्यावृत्तास्वनुवर्तमानमहमि-
त्यन्तं स्फुरन्तं सदा।
स्वात्मानं प्रकटीकरोति भजता
यो मुद्रया भद्रया तस्मै ...॥ ८
विश्वं पश्यति कार्यकारणतया
स्वखामिसम्बन्धत-
श्शिष्याचार्यतया तथैव पितृ-
पुत्राद्यात्मना भेदतः।
स्वप्ने जाग्रतिं वा य एष पुरुषो
मायायरिभ्रामिततस्मै ...॥ ९
भूरम्भांस्यनलोऽनिलोऽम्बरमह-
र्नाथो हिमांशुः पुमा-