पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३३२
बृहत्स्तोत्ररत्नाकरे -प्रथमभाग:


मस्साक्षात्करणाद्भवेन्न पुन-
रावृत्तिर्भवाम्भोनिधौ तस्मै ...॥ ४
नानाछिद्रघटोदरस्थितमहादीपप्रभाभास्वरं
ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिः स्पन्दते ।
जानामीवि तमेव मान्तमनुमा-
त्येतत्समस्तं जगत्तस्मै ...॥ ५
देहं प्राणमपीन्द्रियाण्यपि चलां
बुद्धिं च शून्यं विदुः
स्त्रीबालान्धजडोपमास्त्वहमिति
भ्रान्ता भृशं वादिनः।
मायाशक्तिविलासकल्पितमहा-
व्यामोहसंहारिणे तस्मै ...॥ ६
राहुग्रस्तदिवाकरेन्दुसदृशो
मायासमाच्छादना
त्सन्मात्र: करणोपसंहरणतो
योऽभूत्सुषुप्तः पुमान् ।