पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२७
दशश्लोकी


अविद्यात्मकत्वात्त्रयाणां तुरीय-
स्तदेकोऽवशिष्टश्शिवः केवलोऽहम् ॥८
अपि व्यापकत्वाद्धि तत्वप्रयोगा-
त्स्वतस्सिद्धभावादनन्याश्रयत्वात् ।
जगत्तुच्छमेतत्समस्तं तदुस्या-
त्तदेकोऽवशिष्टश्शिवः केवलोऽहम् ॥९
न चैकं तदन्यद्द्वितीयं उत स्या-
न्न वा केवलत्वं न चाकेवलत्वम्
न शून्यं न चाशून्यमद्वैतकत्वात्-
कथं सर्ववेदान्तसिद्धिं ब्रवीमि॥१०
दशश्लोकवर्या इमे सम्यगुक्ता
अहो शङ्कराचार्यवक्त्रारविन्दात् ।
अजस्रं पठन्तीह सन्तोषबुद्ध्या
प्रयान्त्येव ते सच्चिदानन्दरूपम् ॥११

॥ इति श्रीमच्छङ्कराचार्यविरचिता दशश्लोकी सम्पूर्णा ॥