पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२६
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:


विशिष्टानुभूत्या विशुद्धात्मकत्वा-
त्तदेकोऽवशिष्टश्शिवः केवलोऽहम् ॥४
नचोर्ध्वं न चाधो न चान्तर्न बाह्यं
न मध्यं न तिर्यङ् न पूर्वापरा दिक् ।
वियद्य्वापकत्वादखण्डैकरूप-
स्तदेकोऽवशिष्ठश्शिवः केवलोऽहम् ॥५
न शुक्लं न कृष्णं न रक्तं न पीतं
न कुब्जं न पीनं न ह्रस्वं न दीर्घम् ।
अरूपं तथा ज्योतिराकारकत्वा-
त्तदेकोऽवशिष्ठश्शिवः केवलोऽहम् ॥६
न शास्ता न शास्त्रं न शिष्यो न शिक्षा
न च त्वं न चाहं नचायं प्रपञ्चः।
स्वरूपावबोधो विकल्पासहिष्णु-
स्तदेकोऽवशिष्टश्शिवः केवलोऽहम् ॥७
न जाग्रन्न मे स्वप्नको वा सुषुप्ति-
र्न विश्वो न वा तेजसः प्राज्ञको वा ।