पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२२
बृहत्स्तोत्ररत्नाकरे -प्रथमभागः


अम्भोधरश्यामलकुन्तलायै
तटित्प्रभाताभ्रजटाधराय ।
निरीश्वरायै निखिलेश्वराय नमः ...॥ ६
प्रपञ्चसृष्ट्युन्मुखलास्यकायै
समस्तसंहारकताण्डवाय ।
जगजनन्यै जगदेकपित्रे नमः ... ॥७
प्रदीप्तरत्नोज्ज्वलकुण्डलायै
स्फुरन्महापन्नगभूषणाय ।
शिवान्वितायै च शिवान्विताय नमः ...॥८
एतत्पठेदष्टकमिष्टदं यो
भक्त्या स मान्यो भुवि दीर्घजीवी।
प्राप्नोति सौभाग्यमनन्तकालं
भूयात्सदा तस्य समस्तसिद्धिः ॥ ९

॥ इति श्रीमच्छङ्कराचार्यविरचितं अर्धनारीश्वरस्तोत्रं सम्पूर्णम् ॥