पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३१६
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


न भवति सुखलेशः संशयो नास्ति तत्र ।
अजनिममृतरूपं साम्बमीशं भजन्ते
य इह परमसौख्यं ते हि धन्या लभन्ते ॥८३
शिव तव परिचर्यासन्निधानाय गौर्या
भव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये ।
सकलभुवनबन्धो सच्चिदानन्दसिन्धो
सदय हृदयगेहे सर्वदा संवस त्वम् ॥८४
जलधिमतदक्षो नैव पातालभेदी
न च वनमृगयायां नैव लुब्धः प्रवीणः ।
अशनकुसुमभूषावस्त्रमुख्यां सपर्यां
कथय कथमहं ते कल्पयामीन्दुमौले ? ॥८५
पूजाद्रव्यसमृद्धयो विरचिताः पूजा कथं कुर्महे
पक्षित्वं न च वा किटित्वमपि न प्राप्तं मया दुलर्भम् ।
जाने मस्तकमङ्घ्रिपल्लवमुमाजाने न तेऽहं विभो
न ज्ञातं हि पितामहेन हरिणा तत्वेन तद्रूपिणा ॥