पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३१३
शिवानन्दलहरी


निर्जित्य किल्बिषंरिपून्विजयी सुधीन्द्रः
सानन्दमावहति सुस्थिरराजलक्ष्मीम् ॥ ७१
ध्यानाञ्जनेन समवेक्ष्य तमःप्रदेशं
भित्त्वा महावलिभिरीश्वरनाममन्त्रैः।
दिव्याश्रितं भुजगभूषणमुद्वहन्ति
ये पादपद्ममिह ते शिव ते कृतार्थाः ॥ ७२
भूदारतामुदवहाद्यदपेक्षया श्री-
भूदार एव किमतः सुमते लभस्व ।
केदारमाकलितशुक्तिमहौषधीनां
पादारविन्दभजनं परमेश्वरस्य॥ ७३
आशापाशक्लेशदुर्वासनादि-
भेदोद्युक्तैर्दिव्यगन्धैरमन्दै:।
आशाशाटीकस्य पादारविन्दं
चेतःपेटी वासितां मे तनोतु ॥ ७४
कल्याणिनं सरसचित्रगतिं सवेगं
सर्वेङ्गितज्ञमनघं ध्रुवलक्षणाढ्यम् ।